*_ ॥ श्री महालक्ष्म्यष्टकम् ॥ _* *_श्री गणेशाय नमः_* *_नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।_* *_शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥_* *_नमस्ते गरूडारूढे कोलासूर भयंकरी ।_* *_सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥_* *_सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।_* *_सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥_* *_सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।_* *_मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥_* *_आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।_* *_योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥_* *_स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।_* *_महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥_* *_पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।_* *_परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥_* *_श्वेतांबरधरे देवी नानालंकार भूषिते ।_* *_जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥_* *_महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।_* *_सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥_* *_एककाले पठेन्नित्यं महापापविनाशनं ।_* *_द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥_* *_त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।_* *_महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥_* *_॥ इतिंद्रकृत श्रीमहालक्ष्म्यष्टकम् ॥

॥ श्री महालक्ष्मी अष्टकम् ॥ नमस्तेस्तु महामाये-shree mahaalakshmi ashtakam ॥ प्रशांत गुरुजी ।